Header Ads Widget

Class 12th Sanskrit lesson 10 पञ्चशील – सिद्धान्ता: प्रश्न – उत्तर

Class 12th Sanskrit lesson 10 पञ्चशील – सिद्धान्ता: प्रश्न – उत्तर:–




प्रश्न 1.

गौतमबुद्धः कान् सिद्धान्तान् अशिक्षयत्? (2018, 17, 16, 10)

उत्तर:

गौतमबुद्धः पञ्चशीलमिति नाम्नां सिद्धान्तान् स्वशिष्यान शिक्षयत्।।



प्रश्न 2.

महात्मनः गौतमबुद्धस्य पञ्चशीलसिद्धान्ताः के सन्ति? (2011, 10)

अथवा

गौतमबुद्धस्य सिद्धान्ताः के आसन्? (2010)

अथवा

पञ्चशीलसिद्धान्ताः के आसन्? (2011, 10)

उत्तर:

अहिंसा, सत्यम्, अस्तेयम्, अप्रमादः, ब्रह्मचर्यम् इति पञ्चशीलसिद्धान्ताः सन्ति ।।


प्रश्न 3.

क्रमेण के पञ्चशीलसिद्धान्ताः भवन्ति? (2011)

उत्तर:

पञ्चशीलसिद्धान्ताः क्रमेण अहिंसा, सत्यम्, अस्तेयम्, अप्रमादः, ब्रह्मचर्यम् इति भवन्ति।।



प्रश्न 4.

बौद्ध युगे इमे सिद्धान्ताः कस्य हेतोः प्रयुक्ताः आसन्? (2016)

उत्तर:

बौद्ध युगे इमे सिद्धान्ता: वैयक्तिकजीवनस्य अभ्युत्थानाय प्रयुक्ताः आसन्।


प्रश्न 5.

भारत-चीन-देशौ कस्मिन् धर्मे निष्ठावन्तौ? (2017)

उत्तर:

भारत-चीन-देशौ बौद्ध धर्मे निष्ठावन्तौ।।



प्रश्न 6.

पञ्चशीलमिति कीदृशाः सिद्धान्ता सन्ति? (2018, 17)

उत्तर:

पञ्चशीलमिति शिष्टाचार विषयकाः सिद्धान्ता सन्ति।

Post a Comment

0 Comments