Header Ads Widget

अध्याय 9 महामना मालवीय: श्लोकों का सन्दर्भ-सहित हिन्दी अनुवाद एवं प्रश्नोत्तर

 Class 12th Sanskrit lesson 9 महामना मालवीय: श्लोकों का सन्दर्भ-सहित हिन्दी अनुवाद एवं प्रश्नोत्तर :-



श्लोक 1

जयन्ति ते महाभागा जुन-सेवा-परायणाः।

जरामृत्युभयं नास्ति येषां कीर्तितनोः क्वचित् ।। (2019, 21,22)


सन्दर्भ:–

 प्रस्तुत श्लोक हमारी पाठ्य-पुस्तक ‘संस्कृत दिग्दर्शिका’ के ‘महामना मालवीयः’ नामक पाठ से उद्धृत हैं।


हिन्दी में अनुवाद :-

जन - सेवा में तत्पर रहने वाले महापुरषों की जय हो, जिनके यशरूपी शरीर को कहीं वृद्धावस्था और मृत्यु का भय नहीं है।


प्रश्न – उत्तर:–



प्रश्न 1.

महामनस्विनः मदनमोहनमालवीयस्य जन्म कुत्र अभवत् ? (2016, 14)

अथवा

मदनमोहनमालवीयस्य जन्म कुत्र अभवत्? (2016)

उत्तर:

मदनमोहनमालवीयस्य जन्म प्रयागनगरे अभवत्।।


प्रश्न 2.

श्रीमालवीयस्य पितुः किं नाम आसीत्? (2013)
अथवा
महामना मालवीयः कस्य पुत्रः आसीत्? (2015)

उत्तर:

श्रीमालवीयस्य पितुः नाम पण्डितव्रजनाथमालवीयः इति आसीत्।।


प्रश्न 3.

मालवीयः कुत्र प्राविवाककर्म कर्तुमारभत्?

उत्तर:

मालवीयः प्रयागस्थे उच्चन्यायालये प्राविवाककर्म कर्तुमार भत्।।


प्रश्न 4.

कासु भाषासु मालवीयमहोदयस्य समानः अधिकारः आसीत् (2017)

उत्तर:

हिन्दी-संस्कृत-आङ्ग्ल-भाषासु मालवीय महोदयस्य समानः अधिकारः आसीत्।


प्रश्न 5.

महामना मालवीयः वाराणसी-नगरे कस्य विश्वविद्यालयस्य संस्थापनमकरोत्? (2018)
अथवा

काशी हिन्दू विश्वविद्यालयस्य संस्थापकः कः आसीत? (2014, 13, 12)

अथवा

श्रीमालवीयः कस्य विश्वविद्यालयस्य स्थापनम् अकरोत्? (2016, 14)

उत्तर:

महामना मालवीयः वाराणसी-नगरे काशी विश्वविद्यालयस्य संस्थापनमकरोत्।।


प्रश्न 6.

शिक्षायाः क्षेत्रे श्रीमालवीयः किमकरोत्? (2014)

उत्तर:

शिक्षायाः कृते श्रीमालवीयः काशीहिन्दूविश्वविद्यालयस्य संस्थापनमकरोत्।


प्रश्न 7.

श्रीमालवीयस्य चरित्रे कः सर्वोच्चगुणः आसीत्? (2011)

उत्तर:

श्रीमालवीयस्य चरित्रे सर्वोच्चगुण: जन-सेवा आसीत्

Post a Comment

0 Comments