Class 12th Sanskrit lesson 9 महामना मालवीय: श्लोकों का सन्दर्भ-सहित हिन्दी अनुवाद एवं प्रश्नोत्तर :-
श्लोक 1
जयन्ति ते महाभागा जुन-सेवा-परायणाः।
जरामृत्युभयं नास्ति येषां कीर्तितनोः क्वचित् ।। (2019, 21,22)
सन्दर्भ:–
प्रस्तुत श्लोक हमारी पाठ्य-पुस्तक ‘संस्कृत दिग्दर्शिका’ के ‘महामना मालवीयः’ नामक पाठ से उद्धृत हैं।
हिन्दी में अनुवाद :-
जन - सेवा में तत्पर रहने वाले महापुरषों की जय हो, जिनके यशरूपी शरीर को कहीं वृद्धावस्था और मृत्यु का भय नहीं है।
प्रश्न – उत्तर:–
प्रश्न 1.
महामनस्विनः मदनमोहनमालवीयस्य जन्म कुत्र अभवत् ? (2016, 14)
अथवा
मदनमोहनमालवीयस्य जन्म कुत्र अभवत्? (2016)
उत्तर:
मदनमोहनमालवीयस्य जन्म प्रयागनगरे अभवत्।।
प्रश्न 2.
श्रीमालवीयस्य पितुः किं नाम आसीत्? (2013)
अथवा
महामना मालवीयः कस्य पुत्रः आसीत्? (2015)
उत्तर:
श्रीमालवीयस्य पितुः नाम पण्डितव्रजनाथमालवीयः इति आसीत्।।
प्रश्न 3.
मालवीयः कुत्र प्राविवाककर्म कर्तुमारभत्?
उत्तर:
मालवीयः प्रयागस्थे उच्चन्यायालये प्राविवाककर्म कर्तुमार भत्।।
प्रश्न 4.
कासु भाषासु मालवीयमहोदयस्य समानः अधिकारः आसीत् (2017)
उत्तर:
हिन्दी-संस्कृत-आङ्ग्ल-भाषासु मालवीय महोदयस्य समानः अधिकारः आसीत्।
प्रश्न 5.
महामना मालवीयः वाराणसी-नगरे कस्य विश्वविद्यालयस्य संस्थापनमकरोत्? (2018)
अथवा
काशी हिन्दू विश्वविद्यालयस्य संस्थापकः कः आसीत? (2014, 13, 12)
अथवा
श्रीमालवीयः कस्य विश्वविद्यालयस्य स्थापनम् अकरोत्? (2016, 14)
उत्तर:
महामना मालवीयः वाराणसी-नगरे काशी विश्वविद्यालयस्य संस्थापनमकरोत्।।
प्रश्न 6.
शिक्षायाः क्षेत्रे श्रीमालवीयः किमकरोत्? (2014)
उत्तर:
शिक्षायाः कृते श्रीमालवीयः काशीहिन्दूविश्वविद्यालयस्य संस्थापनमकरोत्।
प्रश्न 7.
श्रीमालवीयस्य चरित्रे कः सर्वोच्चगुणः आसीत्? (2011)
उत्तर:
श्रीमालवीयस्य चरित्रे सर्वोच्चगुण: जन-सेवा आसीत्
0 Comments